Search This Blog

Consultation Charges

Consultation Charges
Services and Charges

Wednesday, March 17, 2010

The Nitya Kavacha - from Tantraraajatantra

The Nitya Kavacha - from Tantraraajatantra, 28: 52-71, is reproduced below. The kavacha is supposed to protect a sadhaka from all types of misfortunes.

समस्तापद्विमुक्त्यर्थं सर्वसम्पदवाप्तये।
भूतप्रेतपिशाचादिपीडाशान्त्यै सुखाप्तये॥ ५२॥
समस्तरोगनाशाय समरे विजयाय च।
चोरसिंहद्वीपिगजनवयादिभयानके॥ ५३॥
अरण्ये शैलगहने मार्गे दुर्भिक्षके तथा।
सलिलादिमनः पीडास्वब्धौ पोतादिसङ्कटे॥ ५४॥
प्रजप्य नित्याकवचं सकृत्‌ सर्व्वन्तरत्यसौ।
सुखी जीवति निर्द्वन्द्वो निःसपत्नो जितेन्द्रियः॥ ५५॥
शृणु तत्‌ कवचं देवि वक्ष्ये तव तदात्मकम्‌।
येनाहमपि दुद्धेषु देवासुरजयी सदा॥ ५६॥
सर्वतः सर्वदात्मानं ललिता पातु सर्वगा।
कामेशी पुरतः पातु भगमाला त्वनन्तरम्‌॥ ५७॥
दिशं पातु तथा दक्षपार्श्वं मे पातु सर्वदा।
नित्यक्लिन्ना च भेरुण्डा दिशं पातु सदा मम॥ ५८॥
तथैव पश्चिमं भागं रक्षेत्‌ सा वह्निवासिनी।
महावज्रेश्वरी रक्षेदनन्तरदिशं सदा॥ ५९॥
वामपार्श्वं सदा पातु दूती मे त्वरिता ततः।
पालयेत्तु दिशं चान्यां रक्षेन्मां कुलसुन्दरी॥ ६०॥
नित्या मामूर्द्धतः पातु साधो मे पातु सर्व्वदा।
नित्या नीलपताकाख्या विजया सर्व्वतश्च माम्‌॥ ६१॥
करोतु मे मङ्गलानि सर्व्वदा सर्व्वमङ्गला।
देहेन्द्रियमनःप्राणान्‌ ज्वालामालिनिविग्रहा॥ ६२॥
पालयेदनिशं चित्रा चित्तं मे पातु सर्व्वदा।
कामात्‌ क्रोधात्तथा लोभान्मोहान्मानान्मदादपि॥ ६३॥
पापान्मत्‌सरतः शोकात्‌ संशयात्‌ सर्व्वतः सदा।
स्तैमित्याच्च समुद्योगादशुभेषु तु कर्म्मसु॥ ६४॥
असत्यक्रूरचिन्तातो हिंसातश्चौर्य्यतस्तथा।
रक्षन्तु मां सर्व्वदा ताः कुर्वन्त्विच्छां शुभेषु च॥ ६५॥
नित्याः षोडश मां पान्तु गजारूढाः स्वशक्तिभिः।
तथ हयसमारूढाः पान्तु मां सर्वतः सदा॥ ६६॥
सिंहारूढाः स्तथा पान्तु मान्तरक्षगता अपि।
रथारूढाश्च मां पान्तु सर्वतः सर्वदा रणे॥ ६७॥
तार्क्ष्यारूढाश्च मां पान्तु तथा व्योमगता स्तथा।
भूगताः सर्वदा पान्तु माञ्च सर्वत्र सर्वदा॥ ६८॥
भूप्रेतपिशाचापस्मारकृत्यादिकान्‌ गदान्‌।
द्रावयन्तु स्वशक्तीनां भीषणैरायुधैर्म्मम्‌॥ ६९॥
गजाश्वद्विपिपञ्चास्यतार्क्ष्यरूढाखिलायुधाः।
असंख्याः शक्तयो देव्याः पान्तु मां सर्वतः सदा॥ ७०॥
सायं प्रातर्जपन्नित्या कवचं सर्वरक्षकम्‌।
कदाचिन्नाशुभं पशेन्न णोति च मत्‌समः॥ ७१॥
The Nitya Kavacha - from Tantraraajatantra, 28: 52-71, is reproduced below in iTrans format. 


samastaapadvimuktyartha.m sarvasampadavaaptaye .
bhuutapretapishaachaadipiiDaashaantyai sukhaaptaye .. 52..
samastaroganaashaaya samare vijayaaya cha .
chorasi.mhadviipigajanavayaadibhayaanake .. 53..
araNye shailagahane maarge durbhixake tathaa .
salilaadimanaH piiDaasvabdhau potaadisa~NkaTe .. 54..
prajapya nityaakavacha.m sakR^it.h sarvvantaratyasau .
sukhii jiivati nirdvandvo niHsapatno jitendriyaH .. 55..
shR^iNu tat.h kavacha.m devi vaxye tava tadaatmakam.h .
yenaahamapi duddheShu devaasurajayii sadaa .. 56..
sarvataH sarvadaatmaana.m lalitaa paatu sarvagaa .
kaameshii purataH paatu bhagamaalaa tvanantaram.h .. 57..
disha.m paatu tathaa daxapaarshva.m me paatu sarvadaa .
nityaklinnaa cha bheruNDaa disha.m paatu sadaa mama .. 58..
tathaiva pashchima.m bhaaga.m raxet.h saa vahnivaasinii .
mahaavajreshvarii raxedanantaradisha.m sadaa .. 59..
vaamapaarshva.m sadaa paatu duutii me tvaritaa tataH .
paalayettu disha.m chaanyaa.m raxenmaa.m kulasundarii .. 60..
nityaa maamuurddhataH paatu saadho me paatu sarvvadaa .
nityaa niilapataakaakhyaa vijayaa sarvvatashcha maam.h .. 61..
karotu me ma~Ngalaani sarvvadaa sarvvama~Ngalaa .
dehendriyamanaHpraaNaan.h jvaalaamaalinivigrahaa .. 62..
paalayedanisha.m chitraa chitta.m me paatu sarvvadaa .
kaamaat.h krodhaattathaa lobhaanmohaanmaanaanmadaadapi .. 63..
paapaanmat.hsarataH shokaat.h sa.mshayaat.h sarvvataH sadaa .
staimityaachcha samudyogaadashubheShu tu karmmasu .. 64..
asatyakruurachintaato hi.msaatashchauryyatastathaa .
raxantu maa.m sarvvadaa taaH kurvantvichChaa.m shubheShu cha .. 65..
nityaaH ShoDasha maa.m paantu gajaaruuDhaaH svashaktibhiH .
tatha hayasamaaruuDhaaH paantu maa.m sarvataH sadaa .. 66..
si.mhaaruuDhaaH stathaa paantu maantaraxagataa api .
rathaaruuDhaashcha maa.m paantu sarvataH sarvadaa raNe .. 67..
taarxyaaruuDhaashcha maa.m paantu tathaa vyomagataa stathaa .
bhuugataaH sarvadaa paantu maa~ncha sarvatra sarvadaa .. 68..
bhuupretapishaachaapasmaarakR^ityaadikaan.h gadaan.h .
draavayantu svashaktiinaa.m bhiiShaNairaayudhairmmam.h .. 69..
gajaashvadvipipa~nchaasyataarxyaruuDhaakhilaayudhaaH .
asa.mkhyaaH shaktayo devyaaH paantu maa.m sarvataH sadaa .. 70..
saaya.m praatarjapannityaa kavacha.m sarvaraxakam.h .
kadaachinnaashubha.m pashenna shR^Noti cha mat.hsamaH .. 71..



The Nitya Armour

Lalita, protect all of my being always and everywhere. Kameshvari protect me in the East, Bhagamalini in the S.East, and Nityaklinna, always protect me in the Southern direction. Bherunda always protect me in the S.West, and Vahnivasini shield me in the West. Mahavajreshvari protect me always in the N.West, and in the North, Duti protect me. Tvarita, (in the N.East), shield me.Kulasundari protect me above, and Nitya protect me everywhere below. Nilapataka, Vijaya and Sarvamangala -- protect and cause good fortune everywhere. Jvalamalini guard me in my body, senses, mind and breath. Chitra, always protect my Chitta.
May they protect me from lust, cruelty, greed, delusion, arrogance, presumption, evil, selfishness, grief and doubt -- everywhere and always. (May they shield me) from numbness, evil actions, lies, anger, worry, harmfulness, and thieving. They should always protect me and promote auspicious acts.
May the 16 Nityas protect me by their own Shaktis seated on elephants, and by their Shaktis seated on horses always shield me everywhere.
The Shaktis seated on lions protect me within, and the Sbaktls in chariots always protect me everywhere in war. The Shaktis seated on Garudas protect me in the aether and upon the earth. The Shaktis, with their terrifying weapons, put to flight elementals, ghosts, flesh-eaters, seizers of the self, and all ailments.
The innumerable Shaktis and Devis on their elephants, horses, tigers, lions and Garudas protect me always and everywhere without gaps. (This all-protecting Nitya Amour should be recited in the morning and the evening. )