Search This Blog

Consultation Charges

Consultation Charges
Services and Charges

Tuesday, January 26, 2010

Prarthana mantra.

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर
यत्पूजितं मयादेव परिपूर्णं तदस्तु मे |
अपराध सहस्राणि क्रियन्तेऽहर्निशं मया
दासोऽयं इति मां मत्वा क्षमस्व पुरुषोत्तम || ||
मन्त्रहीनं = one who does not know the mantra or who is without the mantra;
क्रियाहीनं = devoid of any actions;
भक्तिहीनं = one who is bereft of devotion;
सुरेश्वर = Oh! master of the gods or adj.;
यत्पूजितं = that worshipped;
मया = by me;
देव = god;
परिपूर्णं = the most complete;
तदस्तु = let that be;
मे = to me or my;
अपराध =@(M.acc.) offence; guilt; defect; mistake; misdeed;(M..nom.) offence; crime; guilt; sin;
सहस्राणि = thousands;
क्रियन्तेऽहर्निशं = are (being) done day and night;
मया = by me;
दासोऽयं = this servant;
इति = thusthus;
मां = me;
मत्वा = having thought or considered;
क्षमस्व = Excuse (me or us);
पुरुषोत्तम = Oh! the best person;
Posted by sandhu.jp at 6:29 AM